Prekshaa articles feed

अलङ्कारसुधानिधिः—ग्रन्थविस्तरः तद्विमर्शश्च

. ग्रन्थविस्तरः तद्विमर्शश्च

ग्रन्थेऽस्मिन् प्रतिपादितानि शास्त्रप्रमेयाणि विषयानुक्रमण्यां साकल्येन निरूपितानि। अत्र केवलं केचन विशिष्टा विषयाः सङ्गृह्य प्रतिपाद्यन्ते।

Saṃskṛta-nāṭaka - Harṣavardhana (Part 7) - Nāgānanda

In this way, the poet has pictured dāna-vīra rooted in dayā; śṛṅgāra, hāsya, karuṇa, and adbhuta rasas are secondary in the play. In other words, they become the aṅga-rasas, while dāna-vīra is the aṅgi-rasa. If the play were to be written by Bhāsa, it would have taken a shape similar to that of Karṇa-bhāra, and the hero would have succumbed to excessive generosity; in that case, karuṇa-rasa would have been the primary emotion.

अलङ्कारसुधानिधिः—स्वरूपं तत्कर्तृत्वं च

. अलङ्कारसुधानिधेः स्वरूपं तत्कर्तृत्वं च

यदा हि उपात्तविद्यो द्वितीयः सङ्गमः स्वयं राज्यधुराम् अवोढ तदा सारस्वतानि कार्याणि निर्वर्तयितुं सायणाचार्येण पर्याप्तः अवसरोऽलम्भि। तथा हि उदयगिरिस्थितेन तेन १३५५ वर्षस्य १३६५ वर्षस्य चान्तराले विद्यमाने संवत्सराणां दशके अलङ्कारसुधानिधिः प्रणीत इति प्रतीमः॥

Saṃskṛta-nāṭaka - Harṣavardhana (Part 6) - Nāgānanda

Some wonder why and how Harṣa was inspired to write a story connected with the bodhi-sattva; it is not difficult to surmise a possibility. Though there is some flavouring of Buddhism at the beginning and end of the Nāgānanda, the elements of jāti-smaratva and pūrva-janma-vṛttāna (i.e., recollection of past lives) that are part of the original story are not found in the play.

भारतीय क्षात्त्र परम्परा - Part 73

जिस समय सीमाक्षेत्र पर गुर्जर प्रतिहार के लोग, अरब देश के व्यापारियों द्वारा किये जा रहे अन्याय के विरुद्ध स्थानीय व्यापारियों के हित में अनवरत रूप से लड रहे थे तब उनके राजनैतिक प्रतिद्वंदी राष्ट्रकूट के लोग सनातन धर्म की रक्षा करने के स्थान पर इन्ही अरबवासियों को कई प्रकार की छूट दे रहे थे। यहां तक कि पूरे अरब देश में वहां की मूल संस्कृति को पूर्ण विनाश करने से पहले ही वहां के कई मुस्लिम समुदाय भारत में आकर बस चुके थे। हिन्दुओ ने कभी भी उन्हे अपने धर्म प्रचार करने तथा स्थानीय लोगों का उत्साह के साथ धर्मांतरण करने से नहीं रोका। गुजरात के जयसिंह सिद्धराज (सन् 109

Saṃskṛta-nāṭaka - Harṣavardhana (Part 5)

There is nothing special in the characterisation in the Ratnāvalī and Priyadarśikā; the characters are well known through the works of Bhāsa and Kālidāsa; their names and nature were familiar to the readers of Harṣa. Vatsa-rāja is a dhīra-lalita-nāyaka, who is interested in various forms of art and is tender by heart; though he is not irresponsible, he desires luxury. His kingdom, treasury, and army are looked after by his ministers and commanders-in-chief.

भारतीय क्षात्त्र परम्परा - Part 72

महाभारत में दुर्योधन वध के पूर्व श्री कृष्ण युधिष्ठिर को समझाते है कि युद्ध में कपटी, चालाक तथा दुष्ट दुश्मन को उसी के तौर तरीकों से हराना आवश्यक हो जाता है[1]

अलङ्कारसुधानिधिः—मातृकाः सम्पादनसूत्राणि च

अलङ्कारसुधानिधिः श्रौत्रार्हन्तीचणेन वेदभाष्यकृता तत्रभवता श्रीसायणाचार्येण विरचितो ग्रन्थः। काव्यमीमांसां विशदयतानेन कारिका-वृत्ति-उदाहरणपद्यात्मकः साम्प्रदायिकः समश्रायि सन्दर्भणक्रमः। सायणाचार्यानुजेन भोगनाथेन प्रणीतान्यत्रत्यानि सम्यञ्चि उदाहरणपद्यानि ग्रन्थकर्तुरनितरसाधारणं मनोवाक्कायपटिमानं परिचाययन्ति, विजयनगरसाम्राज्यसम्बद्धान् नैकान् विशिष्टान् विषयान् अभिव्यञ्जयन्ति च। आनन्दवर्धनोद्घाटितेन विवेकवीध्रेण शास्त्रवर्त्मना क्रममाणः सायणाचार्यः स्वीयं सिद्धान्तं प्रतिपिपादयिषुः काव्यप्रकाश-साहित्यचूडामणि-दशरूपकप्रभृतीन् ग्रन्थान् अन्वसार्षीत्। अलङ्कारशास्त्रगतानि प्रमुखाणि प्रमेयाणि सम्