अलङ्कारसुधानिधिः—ग्रन्थविमर्शः

This article is part 5 of 7 in the series Alankara-sudhanidhi (Sanskrit)

४.२. गुणदोषौ

शरीरगताः शौर्यादयो गुणा आत्मानमिव काव्यशरीरगताः प्रसादादयो गुणाः काव्यात्मानं रसम् उत्कर्षयन्ति—

शौर्यादय इवात्मानं ये धर्मा अङ्गिनं रसम्।

उत्कर्षयन्ति नियतस्थितयस्ते गुणा इह॥ १.१११

नयन्ति नित्यमुत्कर्षं समवायाद्रसं गुणाः।

शौर्यादय इवात्मानं शरीरेषु शरीरिणाम्॥ १.११३

गुणानां रसधर्मत्वम् अभ्युपगच्छन् सायणाचार्यः शब्दार्थमात्रगोचरांस्तान् कथयतः शास्त्रकृतः प्रत्याचष्टे—

इत्थं रसैकधर्मत्वं गुणानामुपपादितम्।

भ्रान्त्यैव केवलं प्राहुरज्ञाः शब्दार्थधर्मताम्॥ १.११५

भामह-आनन्दवर्धन-भट्टगोपालादीनां पूर्वाचार्याणां मतम् अनुसरता सुधानिधिकृता गुणानां त्रैविध्यम् अभ्युपेयते—

माधुर्यौजःप्रसादाख्यास्त्रय एव गुणा इह॥ १.१२२

वामनेन प्रतिपादितं गुणानां दशविधत्वं निराकुर्वाणेन सायणाचार्येण तत्रेमा उपपत्तयः समाश्रीयन्ते—

अन्ये ये वामनाद्युक्ता अत्रैवान्तर्भवन्ति ते।

अनन्तर्भाविनो दोषत्यागाद्दोषाश्च संश्रिताः॥ १.१२६

अत्र निरूपितानि माधुर्यौजःप्रसादानां लक्षणानि काव्यप्रकाशोक्तैः सह लक्षणैः साम्यं भजन्ते। तद्यथा—

आनन्दकृत्त्वं माधुर्यं शृङ्गारे द्रावयन्मनः।

करुणे विप्रलम्भे तच्छान्ते चाधिक्यवत्क्रमात्॥ १.१२३

ओजो दीप्त्यात्मविस्तारकारणं समुदाहृतम्।

वीरबीभत्सरौद्रेषु क्रमेणैतत्प्रकर्षति॥ १.१२४

“किञ्चिन्मग्नमनोवृत्तिस्वभावेऽपि भयानके।

दीप्तत्वेन विभावस्य भजत्योजः परां भुवम्॥” (एकावली, ५.५)

“यश्चित्तं व्यश्नुतेऽह्नाय शुष्केन्धनमिवानलः।

स प्रसादो गुणः सर्वरससाधारणस्थितिः॥” (एकावली, ५.६)

भयानकरसनिरूपणे ओजः काष्ठां गच्छतीति ब्रुवाणः सायणाचार्यो विद्याधरम् अनुसरतीति स्फुटम्॥

सङ्घटना हि गुणानाश्रयते, कानिचिदक्षराणि कांश्चन गुणान् तथा हि नाम परिपोषयन्ति यथा नान्यानि, तस्मात् शब्दनिष्ठा अर्थनिष्ठा वेति गुणान् विभक्तुमसाम्प्रतम्—इत्थं प्रतिपादयन् सायणाचार्यो महता ग्रन्थसन्दर्भेण वामनमतं खण्डयति (१.१२२–५७)।

दोषं निरुरूपयिषुः मुख्यार्थव्याहतिरेव दोषः, रसश्च मुख्य इति कथयति— 

मुख्यार्थव्याहतिर्दोषो रसो मुख्यस्तदाश्रयात्। १.११०

अथ च काव्यादर्शानुसारेण (१.७) दोषान् श्वित्रादिसमानान् आह—“दोषाः श्वित्रादिवत्” (१.११८)।

यद्यप्यत्र न दोषाः सामस्त्येन विवृताः, तथापि चतुर्विधास्ते ग्रन्थकारेण अभ्युपगता इति प्रतीयते (१.११० वृत्तिः)। तद्यथा—

  1. शब्ददोषः – च्युतसंस्कारादिः
  2. वाक्यदोषः – प्रतिकूलवर्णत्वादिः
  3. उभयदोषः – श्रुतिकटुत्वादिः
  4. रसदोषः – स्वशब्दवाच्यत्वादिः

४.३. अलङ्कारः

अलङ्कारसुधानिधेः तृतीय उन्मेषः शब्दार्थालङ्कारौ प्रतिपादयति। सोऽयं खण्डमात्रेण उपलभ्यत इत्यतः सायणाचार्योपज्ञम् अलङ्कारस्वरूपं न पारिपूर्ण्येन विज्ञायते। अत्र काव्यप्रकाशः साहित्यचूडामणिश्च प्रतिपदं समाश्रितौ। सायणाचार्यो हि तृतीयमुन्मेषम् आरभमाणो नात्मोपज्ञाः कारिकाः प्रत्युत साहित्यचूडामणेः कानिचन पद्यानि उपाश्रयत इति विस्मयस्य स्थानम्॥

अलङ्काराः शब्दार्थसंस्थिताः काव्यात्मानं हारादिवत् परिभूषयन्ति—

ये त्वङ्गभूतशब्दार्थद्वारा तं सन्तमेकदा।

अलङ्कुर्वन्त्यलङ्कारा हाराद्या इव ते पुनः॥ १.११२

अलङ्कारप्रधानम् अस्फुटव्यङ्ग्यं च काव्यं चित्रमित्यभिधीयते सायणाचार्येण—

तस्यास्फुटत्वेऽलङ्कारप्राधान्ये काव्यमिष्यते।

चित्रशब्दार्थविषयमधमं चित्रमित्यपि॥ १.१००

शब्दालङ्कारान् शब्दचित्रकुक्षौ अर्थालङ्कारान् अर्थचित्रकुक्षौ च निक्षिप्य निरूपयन् सुधानिधिकारः षट् शब्दालङ्कारान् उपस्थापयति। ते हि—वक्रोक्तिः अनुप्रासः यमकं श्लेषः चित्रं पुनरुक्तवदाभासश्च। कुन्तकप्रतिपादितं वक्रोक्तेः सर्वङ्कषं स्वरूपं जानन्नपि सायणाचार्यस्तां शब्दालङ्कारसीमितां पर्यजीगणदिति किमपि वैलक्षण्यम्॥

ग्रन्थेऽस्मिन् त्रय एवार्थालङ्काराः प्रतिपादिताः। ते तावत्—उपमा अनन्वयः उपमेयोपमा च। अत्रोपमा एकैव सप्रपञ्चं निरूपिता। (उपमेयोपमायाम् उपपाद्यमानायां ग्रन्थ एकपदे अवसित इति पूर्वमभ्यधायि।) उपमां श्रौत्यार्थीभेदेन विभिन्दानः सायणाचार्यो रुय्यक-हेमचन्द्र-भोजादीनां मतानि अवगणय्य मम्मटस्यैव मतम् अन्वसरत्। अत्रेदमवधेयम्। अलङ्कारविभागनिरूपणे रुय्यक एव तत्परवर्तिनाम् आलङ्कारिकाणां मार्गदर्शी बभूव। अथापि सायणाचार्यो न तन्मतं सम्मेने। अलङ्कारसुधानिधिं प्रभावयन्ती एकावलिरत्र कारणं स्यात्॥  

४.४. ध्वनिः

ध्वन्यालोकं पुरस्कुर्वन् अलङ्कारसुधानिधिः अभिधा-लक्षणा-व्यञ्जनाभेदेन तिस्रः सन्ति शब्दवृत्तय इत्याख्याति, एतदतिरिक्तां तात्पर्यवृत्तिं च प्रत्याख्याति—

तात्पर्यतोऽर्थमप्येके केचिदालङ्कारिका अनुवाद्यानामर्थानां विधेयार्थपरत्वं तात्पर्यमिति कमपि व्यापारमधिकृत्य तस्मात्प्रतिपन्नमर्थं तात्पर्यार्थमङ्गीकुर्वन्ति—“उमां स पश्यन्नृजुनैव चक्षुषा प्रचक्रमे वक्तुमनुज्झितक्रमः” । अत्र दर्शनस्य चक्षुःकरणत्वाव्यभिचाराद्यत्तदुपादानं तद्विशेषणार्थम्। तदेव चात्र विधेयम्। तत्परत्वमेव तात्पर्यम्। एषा वृत्तिरस्मन्मते कथञ्चिद्दूष्या च।

काव्यप्रकाशं प्रतिकलम् अनुसरन्नपि लक्षणावृत्तिनिरूपणावसरे तत्क्षुण्णाद्वर्त्मनो व्यतिगच्छति। तथा हि—रूढिलक्षणां निराकरोति, प्रयोजनाभावात्। मम्मटेन प्रतिपादितान् लक्षणायाः षट् प्रकारान् उररीकृत्य सप्तममपि प्रकारं जहदजहत्स्वार्थाभिधं विद्याधरमतानुसारेण[1] निरूपयति। इमे सर्वेऽपि प्रभेदाः प्रयोजनलक्षणायाम् अन्तर्भवन्ति—

“निरूढा लक्षणाः काश्चित्सामर्थ्यादभिधानवत्” इत्युक्तत्वाद्व्यङ्ग्यभूतप्रयोजनशून्यत्वात् कुशलादिषु रूढिलक्षणाया अभिधाप्रायत्वाद्व्यङ्ग्यस्यैव कार्यत्वाद्रूढिलक्षणामुपेक्ष्य जहत्स्वार्थामजहत्स्वार्थां जहदजहत्स्वार्थां द्विविधां सारोपां द्विविधां साध्यवसानां चाङ्गीकृत्य सप्तविधत्वं लक्षणायाः प्रतिपादितम्।

इत्थं प्रयोजनवती सप्तविधा लक्षणा दृष्टा। २.१६

व्यङ्ग्यमेव काव्यस्य जीवितम्। तेन विना अलङ्कारादीनां सद्भावेऽपि काव्यत्वं खपुष्पायते—

व्यङ्ग्यस्य सत्ताच्छायापि यत्र नायात्यवस्थितिम्।

अलङ्कृतमलङ्कारैरपि काव्यं न तद्भवेत्॥ १.१०१

तद्व्यङ्ग्य एव वाक्यार्थः काव्यजीवितमिष्यते। १.९२

यथा योषितां लज्जैव मुख्या भूषा भवति, तथा काव्यानां ध्वनिः सर्वालङ्कारातिशायीति आनन्दवर्धनम्[2] अनुधावन् सायणाचार्यो ब्रवीति—

यथा केयूरहारनूपुराद्यनेकालङ्कारालङ्कृतानामपि स्त्रीणां लज्जैव मुख्या भूषा भवति, तथा चित्रयमकश्लेषाद्यनेकालङ्कारालङ्कृतानामपि महाकविगिरां प्रतीयमानार्थच्छायैव मुख्या भूषा भवति।

ध्वनिध्वंसकं महिमभट्टं मम्मटोपदिष्टेन नयेन निराकुर्वन् सुधानिधिकारः ध्वनेः अप्रकम्प्यतां साधयति—

वाच्यस्य लिङ्गभावेन व्यज्यमानं प्रतीह तु।

व्यञ्जनस्यानुमानान्तर्भावं यन्महिमाभ्यधात्॥ १.९५

अविचार्यैव तत्प्रोक्तं तेन व्यक्तिविवेकिना।

वाच्यस्य व्यज्यमानेन न तादात्म्यतदुद्भवे॥ १.९६

इति ध्वनिवादनिराकरणपादप्रसारिकायमाणो व्यक्तिविवेकखण्डः प्रत्याख्यातः। यस्मादभिधाया उपरि लक्षणा तदुपरि व्यञ्जनम्। एवमभिधाया उपरि व्यञ्जनमिति तृतीयोऽपि शब्दव्यापारः समर्थयिष्यते।

आनन्दवर्धनम् अनुसरंश्च उत्तम-मध्यम-अधमभेदेन काव्यस्य त्रैविध्यम् उपपादयति—

प्रधानगुणभावाभ्यां व्यङ्ग्यस्योत्तममध्यमे।

काव्ये ध्वनिर्गुणीभूतव्यङ्ग्यमित्युदिते उभे॥ १.९९

तस्यास्फुटत्वेऽलङ्कारप्राधान्ये काव्यमिष्यते।

चित्रशब्दार्थविषयमधमं चित्रमित्यपि॥ १.१००

 अधमकाव्ये लेशतोऽपि व्यङ्ग्यस्य सद्भावम् अङ्गीकुर्वतः सायणाचार्यस्य महदौदार्यम्॥

४.५. रसः

सायणाचार्यः अलङ्कारसुधानिधेर्द्वितीय उन्मेषे असंलक्ष्यक्रमव्यङ्ग्यं निरूपयन् रसं लक्षयति। मम्मटसङ्गृहीतम् अभिनवगुप्तस्य मतम् एकमेवावलम्ब्य (काव्यप्रकाशः, ४.२८ वृत्तिः) रसस्वरूपमत्र निरूपितम्। नात्र लोल्लट-शङ्कुक-भट्टनायकादिभिः प्रतिपादिता वादाः स्मृताः—

हृदयं समाविशन्निव सर्वाङ्गीणमिव गाढमालिङ्गन्।

सर्वमिवान्यत्तिरयन्नतिलोकचमत्क्रियाकारी॥ २.४४

अनुभावयन्निव परब्रह्मास्वादैकनियतमानन्दम्।

अतिलङ्घ्य दर्शितस्थितिरभिधातात्पर्यलक्षणापदवीम्॥ २.४५

अनधिगतनिर्विकल्पकसरणिरसावननुमाघ्रातः।

स्वादः शृङ्गारादिर्न च कार्यो नैव च ज्ञाप्यः॥ २.४६

इत्यभिनवगुप्तोक्तं रसस्य लक्षणमुदीरितं सम्यक्। २.४७

रसो हि काव्यात्मा दोषगुणालङ्कारादीन् अखिलान् काव्यधर्मान् सूत्रेणेव बध्नाति सम्बध्नाति च—

दोषा गुणा अलङ्काराः सर्वेऽपि रसगोचराः।

काव्यस्यात्मा रसो यस्मादात्मधर्माश्च ते यतः॥ १.१०८

व्यञ्जनावृत्तिमात्रगम्यो रसः स्वप्नेऽपि न वाच्यवृत्तिगोचरः—

विश्रान्तिधाम तदिदं रसात्मकं व्यङ्ग्यमेव वस्त्वखिलम्।

स्वप्नेऽपि नाभिधेयं नैतल्लक्ष्यं न तत्परत्वमपि॥ २.९२

रसभावनिरूपणावसरे दशरूपकं तद्व्याख्यानम् अवलोकं च अवलम्बते सायणाचार्यः। तथा हि—दृश्यकाव्ये अष्टौ रसान् अङ्गीकृत्य शान्तं रसं नवमं केवलं श्रव्यकाव्ये अनुमनुते—

रतिहासावुत्साहस्मयौ जुगुप्साभये तथा क्रोधः।

शोकश्चेत्यष्टविधा निर्दोषाः स्थायिनोऽपि तैर्भावाः॥ २.५०

नाट्यादन्यत्र पुनर्निर्वेदस्थायिभावमिह शान्तम्।

नवममपि सङ्गिरन्ते मुनिभावज्ञा रसं रसिकरूपाः॥ २.५१

निर्वेदः शान्तस्य स्थायिभावः। तदीयां स्थायितां सूचयितुमेव तत्रभवान् भरतमुनिः व्यभिचारिभावनिरूपणावसरे प्राथम्येन तम् उपास्थापयत्। सेयमुपपत्तिः शान्तरसम् अभ्युपगच्छद्भिः शास्त्रकृद्भिः सामान्यतः समाश्रीयते। अत्र  सायणाचार्योऽपि तामेव स्वीकुरुते—

अन्यत्र काव्येषु निर्वेदस्थायिभावः शान्तो नाम नवमोऽप्यस्ति रसः। स्थायिनां प्रतिपादनसमनन्तरम् अमङ्गलरूपस्य निर्वेदस्याचार्येण प्रतिपादितत्वात्।

अत्रान्तरे नागानन्दस्य अङ्गिरसः शान्तो न प्रत्युत दयावीर इति धनिकमनुसरन् सायणाचार्यो वक्तीति बोध्यम्॥

भगवतः शिवेन सह नव रसान् सम्बध्य प्रतिपादनं ग्रन्थस्यास्य काचिद्विशिष्टा स्वारस्यभूमिः—

यमिना मिथुनेन पुरां रिपुणा स्मरयुवतिकरुणदायिदृशा।

हसता हास्याकृतिना दिगम्बरेणान्तरम्बराश्रयिणा॥ २.१४८

अभयार्थिषु भयभाजा परिहरता लोकलोचनपथानि।

हृदयगुहामधिवसता बीभत्सेनास्थिनरकपालभृता। २.१४९

रुद्रेण करोल्लासितशूलेनाद्भुतरसैकनिलयेन॥

रसरूपेण नटेन प्रकाशितेष्वपि रसेषु का विमतिः॥ २.१५०

रसरूपो नटः परमेश्वरः। तेन नव रसाश्च स्वरूपेण प्रतिपादिताः। तस्मात्तत्र वैमत्यमनुपपन्नम्।

इमाः कारिकाः “शिवे शृङ्गारार्द्रा” (सौन्दर्यलहरी, ५१), “शृङ्गारं क्षितिनन्दिनीविहरणे” (श्रीरामकर्णामृतम्, ३९) इत्यादीनि पद्यानि स्मारयन्तीव॥

भोजराजोपज्ञं रसस्वरूपं क्वचिदत्र उल्लिखितम्। रसेषु परस्परं भेदम् अलक्षयता सायणाचार्येण भोजस्य मतं न पुरस्क्रियत इति स्फुटम्—

एवं परिबर्हशालिनं भोजः शृङ्गारमेकमेव शृङ्गारप्रकाशे प्रत्यपादयदित्याह—

वटयक्षवचःसदृशीं हास्यादिषु हास्यमुन्नयन् रसताम्।

रसमेकमाह राजा शृङ्गारं रसिकभावशृङ्गगतम्॥ २.१४७

विभावानुभावव्यभिचारिभावान् विविधरसोपलक्षितान् दशरूपकानुसारेण प्रतिपादयति सायणाचार्यः। अत एव अलङ्कारसुधानिधिस्थितं रसस्य विवरणं काव्यप्रकाशात् बंहीय इति ज्ञेयम्॥

तिरश्चः प्राणिन उपाश्रित्यापि रसमुत्पादयितुं शक्यत इति, न तत्र रसाभासः पदं कुरुत इति च विद्याधरमतं (एकावली, पृ. १०४) पुरस्कुर्वन् सायणाचार्यो युक्तियुक्तम् अभिधत्ते—

यत्र च परस्परानुकूलः कल्लोलितः प्रवर्तते स्थायी तत्र रसः। यत्र पुनरेकतरानुरागस्तत्र स्थायिनोऽनौचित्यप्रवृत्तत्वादाभास एव। अपरे तु रसाभासं तिर्यक्षु परिचयन्ति। तन्न परीक्षां क्षमते। यत्तेष्वपि विभावादिसम्भवात्।

अलङ्कारसुधानिधिः त्रिविधं शृङ्गाररसम् उपस्थापयति—

नवयोगविप्रयोगौ सम्भोगश्चानुबन्धिनो भेदाः॥ २.९५

अत्र नूत्नतया परिगणितो नवयोगः प्राग्भिरङ्गीकृतस्य पूर्वानुरागाख्यस्य विप्रलम्भप्रकारस्य समानयोगक्षेम एव नान्यथा॥

मान-प्रवासनामानौ विप्रलम्भस्य द्वौ भेदौ अनेन ग्रन्थेन उपात्तौ। ननु ग्रन्थान्तरेषु पञ्च भेदाः प्रतिपाद्यन्ते, कोऽत्र विभाजकोपाधिरिति जिज्ञासायाम् उच्यते—पूर्वानुरागो विप्रलम्भस्य भेदविशेष इत्यवोचाम। अतोऽत्र अचुम्बितौ प्रभेदौ शाप-करुणौ द्वावेवेत्यवसीयते॥

रतिरेकैव भृतानेकभूमिका प्रीति-भक्त्यात्मना परिणमते। पुत्रादिषु प्रीतिः पित्रादिषु स्वाम्यादिषु च हर्षापरपर्याया भक्तिरिति तद्विवेकः। अथ च अक्ष-मृगयाप्रभृतयो भावा न जातु रसत्वं भजन्ते, उत्साहमूले वीर एव तेषामन्तर्भावात्—

यूनोर्मिथो रतिर्या शृङ्गारः सा निरूपितः प्रथमम्।

पुत्रादिषु सा प्रीतिः पित्रादिषु भक्तिरिति च वा हर्षः॥२.१६६

तेन स्वामिविषयस्य कवीनां चाटुवादादिभिर्व्यञ्जितस्य रतिभावस्य भक्तिरूपत्वाद्भावत्वमेव।

भावो मृगयाक्षादिषु सा पुनरुत्साह एव वीररसः। २.१६७



[1] अंशेनैकेन पुनर्जहाति न जहाति चान्येन। शब्दः स्वार्थं यदि जहदजहत्स्वार्था समाख्याता॥ (एकावली, २.८)

[2] मुख्या महाकविगिरामलङ्कृतिभृतामपि। प्रतीयमानच्छायैषा भूषा लज्जेव योषिताम्॥ (ध्वन्यालोकः, ३.३७)

To be continued.

 

Author(s)

About:

Dr. Ganesh is a 'shatavadhani' and one of India’s foremost Sanskrit poets and scholars. He writes and lectures extensively on various subjects pertaining to India and Indian cultural heritage. He is a master of the ancient art of avadhana and is credited with reviving the art in Kannada. He is a recipient of the Badarayana-Vyasa Puraskar from the President of India for his contribution to the Sanskrit language.

About:

Shashi Kiran B N holds a bachelor’s degree in Mechanical Engineering and a master's degree in Sanskrit. His interests include Indian aesthetics, Hindu scriptures, Sanskrit and Kannada literature and philosophy.

Prekshaa Publications

Karnataka’s celebrated polymath, D V Gundappa brings together in the eighth volume of reminiscences character sketches of his ancestors teachers, friends, etc. and portrayal of rural life. These remarkable individuals hailing from different parts of South India are from the early part of the twentieth century. Written in Kannada in the 1970s, these memoirs go beyond personal memories and offer...

Karnataka’s celebrated polymath, D V Gundappa brings together in the seventh volume of reminiscences character sketches of prominent scholars, businessmen, hoteliers, as well as of the laity. These remarkable individuals hailing from different parts of South India are from the early part of the twentieth century. Written in Kannada in the 1970s, these memoirs go beyond personal memories and...

Poets on Poetics: Literary Aesthetics Envisioned by Sanskrit Poets uncovers the tenets of literary theory conceptualized by masters from Bharata to Jagannātha that are embedded in the works of poets from Vālmīki to Nīlakaṇṭha-dīkṣita. Poets typically present their insights in the form of suggestive verses and rarely as an organized body of facts. Their exposition, inchoate though it might seem...

India is a land of stories. It is a fountainhead of various story-telling traditions of Greater India, Asia, and Europe. The now lost Bṛhat-kathā of Guṇāḍhya was an inexhaustible treasure-trove of stories that influenced generations of listeners. Somadeva’s Kathā-sarit-sāgara is a twelfth century Sanskrit retelling of this grand compendium. To read this work is to understand the heart of the...

Among the many contributions of ancient Indians to world thought, perhaps the most insightful is the realisation that ānanda (Bliss) is the ultimate goal of human existence. Since time immemorial, India has been a land steeped in contemplation about the nature of humans and the universe. The great ṛṣis (seers) and ṛṣikās (seeresses) embarked on critical analysis of subjective experience and...

One of the two great epics of India and arguably the most popular epic in the world, the Ramayana has enchanted generations of people not just in Greater India but the world over. In less than three hundred pages The Essential Ramayana captures all the poetic subtleties and noble values of the original and offers the great epic in an eminently readable form that will appeal to the learned and...

The Bhagavad-gītā isn’t merely a treatise on ultimate liberation. It is also a treatise on good living. Even the laity, which does not have its eye on mokṣa, can immensely benefit from the Gītā. It has the power to grant an attitude of reverence in worldly life, infuse enthusiasm in the execution of duty, impart fortitude in times of adversity, and offer solace to the heart when riddled by...

Indian Perspective of Truth and Beauty in Homer’s Epics is a unique work on the comparative study of the Greek Epics Iliad and Odyssey with the Indian Epics – Rāmāyaṇa and Mahābhārata. Homer, who laid the foundations for the classical tradition of the West, occupies a stature similar to that occupied by the seer-poets Vālmīki and Vyāsa, who are synonymous with the Indian culture. The author...

Karnataka’s celebrated polymath, D V Gundappa brings together in the sixth volume of reminiscences character sketches of prominent public figures, liberals, and social workers. These remarkable personages hailing from different corners of South India are from a period that spans from the late nineteenth century to the mid-twentieth century. Written in Kannada in the 1970s, these memoirs go...

An Introduction to Hinduism based on Primary Sources

Authors: Śatāvadhānī Dr. R Ganesh, Hari Ravikumar

What is the philosophical basis for Sanātana-dharma, the ancient Indian way of life? What makes it the most inclusive and natural of all religio-philosophical systems in the world?

The Essential Sanātana-dharma serves as a handbook for anyone who wishes to grasp the...

Karnataka’s celebrated polymath, D V Gundappa brings together in the fifth volume, episodes from the lives of traditional savants responsible for upholding the Vedic culture. These memorable characters lived a life of opulence amidst poverty— theirs  was the wealth of the soul, far beyond money and gold. These vidvāns hailed from different corners of the erstwhile Mysore Kingdom and lived in...

Padma Bhushan Dr. Padma Subrahmanyam represents the quintessence of Sage Bharata’s art and Bhārata, the country that gave birth to the peerless seer of the Nāṭya-veda. Padma’s erudition in various streams of Indic knowledge, mastery over many classical arts, deep understanding of the nuances of Indian culture, creative genius, and sublime vision bolstered by the vedāntic and nationalistic...

Bhārata has been a land of plenty in many ways. We have had a timeless tradition of the twofold principle of Brāhma (spirit of wisdom) and Kṣāttra (spirit of valour) nourishing and protecting this sacred land. The Hindu civilisation, rooted in Sanātana-dharma, has constantly been enriched by brāhma and safeguarded by kṣāttra.
The renowned Sanskrit poet and scholar, Śatāvadhānī Dr. R...

ಛಂದೋವಿವೇಕವು ವರ್ಣವೃತ್ತ, ಮಾತ್ರಾಜಾತಿ ಮತ್ತು ಕರ್ಷಣಜಾತಿ ಎಂದು ವಿಭಕ್ತವಾದ ಎಲ್ಲ ಬಗೆಯ ಛಂದಸ್ಸುಗಳನ್ನೂ ವಿವೇಚಿಸುವ ಪ್ರಬಂಧಗಳ ಸಂಕಲನ. ಲೇಖಕರ ದೀರ್ಘಕಾಲಿಕ ಆಲೋಚನೆಯ ಸಾರವನ್ನು ಒಳಗೊಂಡ ಈ ಹೊತ್ತಗೆ ಪ್ರಧಾನವಾಗಿ ಛಂದಸ್ಸಿನ ಸೌಂದರ್ಯವನ್ನು ಲಕ್ಷಿಸುತ್ತದೆ. ತೌಲನಿಕ ವಿಶ್ಲೇಷಣೆ ಮತ್ತು ಅಂತಃಶಾಸ್ತ್ರೀಯ ಅಧ್ಯಯನಗಳ ತೆಕ್ಕೆಗೆ ಬರುವ ಬರೆಹಗಳೂ ಇಲ್ಲಿವೆ. ಶಾಸ್ತ್ರಕಾರನಿಗಲ್ಲದೆ ಸಿದ್ಧಹಸ್ತನಾದ ಕವಿಗೆ ಮಾತ್ರ ಸ್ಫುರಿಸಬಲ್ಲ ಎಷ್ಟೋ ಹೊಳಹುಗಳು ಕೃತಿಯ ಮೌಲಿಕತೆಯನ್ನು ಹೆಚ್ಚಿಸಿವೆ. ಈ...

Karnataka’s celebrated polymath, D V Gundappa brings together in the fourth volume, some character sketches of the Dewans of Mysore preceded by an account of the political framework of the State before Independence and followed by a review of the political conditions of the State after 1940. These remarkable leaders of Mysore lived in a period that spans from the mid-nineteenth century to the...

Bharatiya Kavya-mimamseya Hinnele is a monograph on Indian Aesthetics by Mahamahopadhyaya N. Ranganatha Sharma. The book discusses the history and significance of concepts pivotal to Indian literary theory. It is equally useful to the learned and the laity.

Sahitya-samhite is a collection of literary essays in Kannada. The book discusses aestheticians such as Ananda-vardhana and Rajashekhara; Sanskrit scholars such as Mena Ramakrishna Bhat, Sridhar Bhaskar Varnekar and K S Arjunwadkar; and Kannada litterateurs such as DVG, S L Bhyrappa and S R Ramaswamy. It has a foreword by Shatavadhani Dr. R Ganesh.

The Mahābhārata is the greatest epic in the world both in magnitude and profundity. A veritable cultural compendium of Bhārata-varṣa, it is a product of the creative genius of Maharṣi Kṛṣṇa-dvaipāyana Vyāsa. The epic captures the experiential wisdom of our civilization and all subsequent literary, artistic, and philosophical creations are indebted to it. To read the Mahābhārata is to...

Shiva Rama Krishna

சிவன். ராமன். கிருஷ்ணன்.
இந்திய பாரம்பரியத்தின் முப்பெரும் கதாநாயகர்கள்.
உயர் இந்தியாவில் தலைமுறைகள் பல கடந்தும் கடவுளர்களாக போற்றப்பட்டு வழிகாட்டிகளாக விளங்குபவர்கள்.
மனித ஒற்றுமை நூற்றாண்டுகால பரிணாம வளர்ச்சியின் பரிமாணம்.
தனிநபர்களாகவும், குடும்ப உறுப்பினர்களாகவும், சமுதாய பிரஜைகளாகவும் நாம் அனைவரும் பரிமளிக்கிறோம்.
சிவன் தனிமனித அடையாளமாக அமைகிறான்....

ऋतुभिः सह कवयः सदैव सम्बद्धाः। विशिष्य संस्कृतकवयः। यथा हि ऋतवः प्रतिसंवत्सरं प्रतिनवतामावहन्ति मानवेषु तथैव ऋतुवर्णनान्यपि काव्यरसिकेषु कामपि विच्छित्तिमातन्वते। ऋतुकल्याणं हि सत्यमिदमेव हृदि कृत्वा प्रवृत्तम्। नगरजीवनस्य यान्त्रिकतां मान्त्रिकतां च ध्वनदिदं चम्पूकाव्यं गद्यपद्यमिश्रितमिति सुव्यक्तमेव। ऐदम्पूर्वतया प्रायः पुरीपरिसरप्रसृतानाम् ऋतूनां विलासोऽत्र प्रपञ्चितः। बेङ्गलूरुनामके...

The Art and Science of Avadhānam in Sanskrit is a definitive work on Sāhityāvadhānam, a form of Indian classical art based on multitasking, lateral thinking, and extempore versification. Dotted throughout with tasteful examples, it expounds in great detail on the theory and practice of this unique performing art. It is as much a handbook of performance as it is an anthology of well-turned...

This anthology is a revised edition of the author's 1978 classic. This series of essays, containing his original research in various fields, throws light on the socio-cultural landscape of Tamil Nadu spanning several centuries. These compelling episodes will appeal to scholars and laymen alike.
“When superstitious mediaevalists mislead the country about its judicial past, we have to...

The cultural history of a nation, unlike the customary mainstream history, has a larger time-frame and encompasses the timeless ethos of a society undergirding the course of events and vicissitudes. A major key to the understanding of a society’s unique character is an appreciation of the far-reaching contributions by outstanding personalities of certain periods – especially in the realms of...

Prekṣaṇīyam is an anthology of essays on Indian classical dance and theatre authored by multifaceted scholar and creative genius, Śatāvadhānī Dr. R Ganesh. As a master of śāstra, a performing artiste (of the ancient art of Avadhānam), and a cultured rasika, he brings a unique, holistic perspective to every discussion. These essays deal with the philosophy, history, aesthetics, and practice of...

Yaugandharam

इदं किञ्चिद्यामलं काव्यं द्वयोः खण्डकाव्ययोः सङ्कलनरूपम्। रामानुरागानलं हि सीतापरित्यागाल्लक्ष्मणवियोगाच्च श्रीरामेणानुभूतं हृदयसङ्क्षोभं वर्णयति । वात्सल्यगोपालकं तु कदाचिद्भानूपरागसमये घटितं यशोदाश्रीकृष्णयोर्मेलनं वर्णयति । इदम्प्रथमतया संस्कृतसाहित्ये सम्पूर्णं काव्यं...

Vanitakavitotsavah

इदं खण्डकाव्यमान्तं मालिनीछन्दसोपनिबद्धं विलसति। मेनकाविश्वामित्रयोः समागमः, तत्फलतया शकुन्तलाया जननम्, मातापितृभ्यां त्यक्तस्य शिशोः कण्वमहर्षिणा परिपालनं चेति काव्यस्यास्येतिवृत्तसङ्क्षेपः।

Vaiphalyaphalam

इदं खण्डकाव्यमान्तं मालिनीछन्दसोपनिबद्धं विलसति। मेनकाविश्वामित्रयोः समागमः, तत्फलतया शकुन्तलाया जननम्, मातापितृभ्यां त्यक्तस्य शिशोः कण्वमहर्षिणा परिपालनं चेति काव्यस्यास्येतिवृत्तसङ्क्षेपः।

Nipunapraghunakam

इयं रचना दशसु रूपकेष्वन्यतमस्य भाणस्य निदर्शनतामुपैति। एकाङ्करूपकेऽस्मिन् शेखरकनामा चित्रोद्यमलेखकः केनापि हेतुना वियोगम् अनुभवतोश्चित्रलेखामिलिन्दकयोः समागमं सिसाधयिषुः कथामाकाशभाषणरूपेण निर्वहति।

Bharavatarastavah

अस्मिन् स्तोत्रकाव्ये भगवन्तं शिवं कविरभिष्टौति। वसन्ततिलकयोपनिबद्धस्य काव्यस्यास्य कविकृतम् उल्लाघनाभिधं व्याख्यानं च वर्तते।

Karnataka’s celebrated polymath, D V Gundappa brings together in the third volume, some character sketches of great literary savants responsible for Kannada renaissance during the first half of the twentieth century. These remarkable...

Karnataka’s celebrated polymath, D V Gundappa brings together in the second volume, episodes from the lives of remarkable exponents of classical music and dance, traditional storytellers, thespians, and connoisseurs; as well as his...

Karnataka’s celebrated polymath, D V Gundappa brings together in the first volume, episodes from the lives of great writers, poets, literary aficionados, exemplars of public life, literary scholars, noble-hearted common folk, advocates...

Evolution of Mahabharata and Other Writings on the Epic is the English translation of S R Ramaswamy's 1972 Kannada classic 'Mahabharatada Belavanige' along with seven of his essays on the great epic. It tells the riveting...

Shiva-Rama-Krishna is an English adaptation of Śatāvadhāni Dr. R Ganesh's popular lecture series on the three great...

Bharatilochana

ಮಹಾಮಾಹೇಶ್ವರ ಅಭಿನವಗುಪ್ತ ಜಗತ್ತಿನ ವಿದ್ಯಾವಲಯದಲ್ಲಿ ಮರೆಯಲಾಗದ ಹೆಸರು. ಮುಖ್ಯವಾಗಿ ಶೈವದರ್ಶನ ಮತ್ತು ಸೌಂದರ್ಯಮೀಮಾಂಸೆಗಳ ಪರಮಾಚಾರ್ಯನಾಗಿ  ಸಾವಿರ ವರ್ಷಗಳಿಂದ ಇವನು ಜ್ಞಾನಪ್ರಪಂಚವನ್ನು ಪ್ರಭಾವಿಸುತ್ತಲೇ ಇದ್ದಾನೆ. ಭರತಮುನಿಯ ನಾಟ್ಯಶಾಸ್ತ್ರವನ್ನು ಅರ್ಥಮಾಡಿಕೊಳ್ಳಲು ಇವನೊಬ್ಬನೇ ನಮಗಿರುವ ಆಲಂಬನ. ಇದೇ ರೀತಿ ರಸಧ್ವನಿಸಿದ್ಧಾಂತವನ್ನು...

Vagarthavismayasvadah

“वागर्थविस्मयास्वादः” प्रमुखतया साहित्यशास्त्रतत्त्वानि विमृशति । अत्र सौन्दर्यर्यशास्त्रीयमूलतत्त्वानि यथा रस-ध्वनि-वक्रता-औचित्यादीनि सुनिपुणं परामृष्टानि प्रतिनवे चिकित्सकप्रज्ञाप्रकाशे। तदन्तर एव संस्कृतवाङ्मयस्य सामर्थ्यसमाविष्कारोऽपि विहितः। क्वचिदिव च्छन्दोमीमांसा च...

The Best of Hiriyanna

The Best of Hiriyanna is a collection of forty-eight essays by Prof. M. Hiriyanna that sheds new light on Sanskrit Literature, Indian...

Stories Behind Verses

Stories Behind Verses is a remarkable collection of over a hundred anecdotes, each of which captures a story behind the composition of a Sanskrit verse. Collected over several years from...