Literature

संस्कृतस्य रुपस्वरुपमाहात्म्यम् - Part 2

संस्कृते विद्यमानानि विविधानि शास्त्राणि

सन्ति नैकानि शास्त्राण्यैहिकान्यामुष्मिकानि संस्कृते विद्यमानानि। एतेषां सर्वेषां परामर्शनं नाम बहुसमयग्रसिष्ण्विति मत्वा केवलं शृङ्गग्राहिकया भङ्ग्या कतिपयविद्यानामेव परिमितविधौ विवेचनं शक्यम्। एतेषु भाषा-व्याकरणयोः प्रायः पूर्वमेव किञ्चिदिव परामृष्टमिति मुख्यतयावशिष्टानि प्रस्तुतकालेऽपि यथावत्प्रयोजकानि कतिचिद्विलोकयामः।

संस्कृतस्य रुपस्वरुपमाहात्म्यम् - Part 1

"भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा"

"संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभिः"

शास्त्र-काव्यप्रतिभाविलासानां व्यक्तीकरणाय परमं माध्यमं संस्कृतम्

Myths, Legends and Rituals in Bhyrappa’s Novels – Part 6

Even today it is believed that if the ‘śrāddha’ rites for ancestors are performed once in Gaya, they need not be performed again every year thereafter. The ancestors would attain ‘Viṣṇu-pāda’ (Viṣṇu's feet) i.e., salvation through this. These rites may be performed here, not only for one’s parents, but for any of the person’s relatives or friends. Even childless people may perform their own śrāddhas here (page-186 ‘Saartha’). This myth regarding the holiness of Gaya is a continuing myth that has been growing through generations.

A story for a verse – Mysore Vasudevacharya's Anger

अलङ्कारशय्यानिमित्तेन शेषः
पुरारेर्मुरारेर्श्च गात्रानुषङ्गात् ।
त्यजन् सर्पतां भीकरीं सज्जनानां
मनुष्यत्वमानन्ददं संप्रपेदे॥

Myths, Legends and Rituals in Bhyrappa’s Novels – Part 5

'Nele’ and ‘Saakshi’ unveil the myths, rites, rituals, and customs related to death, funerals, the world after death, against the realistic backdrop the life in this world. These two works explore the roots of existence, ethics and emotions and lay bare the inner psyche of man, by fusing our realistic world, which is comprehensible through the senses, with the incomprehensible, surrealistic world of myths and mythological characters and situations.

A story for a verse - Ramana Maharshi's eka-śloki

हृदयकुहरमध्ये केवलं ब्रह्ममात्रं

ह्यहमहमिति साक्षादात्मरूपेण भाति |

हृदि विश मनसा स्वं चिन्वता मज्जता वा

पवनचलनरोधादात्मनिष्ठो भव त्वम् ||

A story for a verse - Kāvyakaṇṭha Gaṇapati-muni's Uddiṣṭākṣarī

प्रीतिं ददाति विपुलां श्रियमातनोति

निर्माति नूत्नसमयं दुरितं धुनोति |

आर्द्रीकरोति हृदयान्यपि देवतानां

कस्मै शुभाय न भवेत्कविता विदोषा ||