संस्कृतस्य रुपस्वरुपमाहात्म्यम् - Part 2
संस्कृते विद्यमानानि विविधानि शास्त्राणि
सन्ति नैकानि शास्त्राण्यैहिकान्यामुष्मिकानि संस्कृते विद्यमानानि। एतेषां सर्वेषां परामर्शनं नाम बहुसमयग्रसिष्ण्विति मत्वा केवलं शृङ्गग्राहिकया भङ्ग्या कतिपयविद्यानामेव परिमितविधौ विवेचनं शक्यम्। एतेषु भाषा-व्याकरणयोः प्रायः पूर्वमेव किञ्चिदिव परामृष्टमिति मुख्यतयावशिष्टानि प्रस्तुतकालेऽपि यथावत्प्रयोजकानि कतिचिद्विलोकयामः।