Arts

Saṃskṛta-nāṭaka - The Daśa-rūpakas (Part 2)

Ḍima – A ḍima is based on prakhyāta-vastu, i.e., a popular story. It is filled with supernatural and magical elements; eclipses and wars also come as a part of this genre of play. Radura is the primary rasa. The play is completely devoid of śānta, hāsya, and śṛṅgāra rasas. A ḍima typically consists of four aṅkas; connecting segments such as the viṣkambhaka and praveśaka are absent.

दत्तपदा / दत्तपदी - 1

अथाधिक्रियते दत्तपदाख्यः[1] प्रकारः । अयमपि पद्यप्रकारोऽवधानप्रपञ्चे चिरात् समास्थितः सम्मानितश्च । एष पुनरस्य संक्षिप्तः परिचयः । इह प्रष्टा पद्यरचनार्थं वस्तु वृत्तं च निर्दिशन् चत्वारि पद्यान्यपि प्रददाति यानि क्रमेण चतुर्षु पादेषु विन्यस्यता कविना पद्यं प्रणेयं भवति । अत्र प्रष्ट्रा तादृशानि पदानि देयानि यानि निर्दिष्टे विषये भाषायां च दुर्घटानि भवेयुः । अतोऽत्र प्रायेण प्रष्टारो भाषान्तरीयाणि पदानि प्रदाय परिपीडयन्त्यवधानिनम् । तादृशेषु पदेषु दत्तेष्वेव अयं समाह्वः स्वाम् अभिख्यां पुष्णाति । दत्तानि पदानि तेष्वेवार्थे

समस्याख्यानम् - 4

समस्या – सञ्चुकोच कमलं दिनोदये

कमलानां दिनोदये विकासो दिनान्ते सङ्कोचश्च लोकप्रसिद्धः । इह तद्विरुद्धमभिहितम् इत्यसङ्गतिः ।

परिहारः –

          सुन्दरीयमभिरूपदीर्घिकां स्नातुमुत्सुकतयाविशत्तदा ।

          तन्मुखेन्दुमहसावहेलितं सञ्चुकोच कमलं दिनोदये ॥ (रा. गणेशः)

समस्याख्यानम् - 3

समस्या – अन्धः पठति पत्रिकाम् ।

सुबोधैवेयं समस्या ।

परिहारः –

अहं च सर्वकर्तास्मि मत्समो नास्ति भूतले ।

इति नित्यप्रवृत्त्या गर्वान्धः पठति पत्रिकाम् ॥ (अवधानभारती, 39)

इहान्धशब्दस्य गर्वान्ध इति परिणामनेन परिहृताभूत् समस्या । मदमत्तस्य पत्रिकापठनं न खल्वनुपपन्नम् । तथापि आद्यास्त्रयः पादाः वृथैव पूरिताः सन्ति । यदीहावधानी तस्य पत्रिकापठने कमपि हेतुं न्यवेशयिष्यत् तर्हि परिहारोऽयं रम्योऽभविष्यत् । प्रकारश्चात्र समासाश्रितः शब्दच्छलः ।