Arts

समस्याख्यानम् - 4

समस्या – सञ्चुकोच कमलं दिनोदये

कमलानां दिनोदये विकासो दिनान्ते सङ्कोचश्च लोकप्रसिद्धः । इह तद्विरुद्धमभिहितम् इत्यसङ्गतिः ।

परिहारः –

          सुन्दरीयमभिरूपदीर्घिकां स्नातुमुत्सुकतयाविशत्तदा ।

          तन्मुखेन्दुमहसावहेलितं सञ्चुकोच कमलं दिनोदये ॥ (रा. गणेशः)

समस्याख्यानम् - 3

समस्या – अन्धः पठति पत्रिकाम् ।

सुबोधैवेयं समस्या ।

परिहारः –

अहं च सर्वकर्तास्मि मत्समो नास्ति भूतले ।

इति नित्यप्रवृत्त्या गर्वान्धः पठति पत्रिकाम् ॥ (अवधानभारती, 39)

इहान्धशब्दस्य गर्वान्ध इति परिणामनेन परिहृताभूत् समस्या । मदमत्तस्य पत्रिकापठनं न खल्वनुपपन्नम् । तथापि आद्यास्त्रयः पादाः वृथैव पूरिताः सन्ति । यदीहावधानी तस्य पत्रिकापठने कमपि हेतुं न्यवेशयिष्यत् तर्हि परिहारोऽयं रम्योऽभविष्यत् । प्रकारश्चात्र समासाश्रितः शब्दच्छलः ।

समस्याख्यानम् - 1

समस्याख्यानम् अवधानस्य प्रमुखेष्वङ्गेष्वन्यतममनन्यञ्च । अनर्था असङ्गतार्था वा काचन पद्यपङ्क्तिः कविसम्मुखे प्रक्षिप्यते या च तेन प्रत्यग्रप्रतिभया अर्थसङ्गतिर्यथा स्यात् तथा पूरणीया । अयं च काव्यप्रकारः चिरात् प्रथतेतरां वाङ्मयप्रपञ्चे । सोऽयं प्रकारो न केवलं संस्कृते, प्रत्युत बह्वीषु भारतीयभाषासु प्राप्तप्रतिष्ठो विराजति । विशेषतः चित्रकाव्यप्रकारेषु अमुष्य अग्रपूजा सर्वसम्मता । वात्स्यायनेन चतुःषष्ट्यां कलासु काव्यसमस्यापूरणम् अपि सन्दृब्धं विद्यते । भूयःसु च सङ्ग्रहग्रन्थेषु एतत्प्रकारकाणि पद्यानि उल्लिखितान्यलं विलोकितुम् । यथा, सुभाषितरत्नभाण्डागारे चित्रप्रकरणे समस्याख्यानाख्यो विभाग

निषिद्धाक्षरी - 2

विवर्गाक्षरी

विगतानि वर्गाक्षराणि यस्यामिति व्युत्पत्त्या यस्यां कवितायां कस्यचन वर्गविशेषस्य अक्षराणि यत्नेन वारितानि भवन्ति सा विवर्गाक्षरीति गीतमविगीतैर्विचक्षणैः । अनेनापि प्रकारेण निषिद्धाक्षरीविभागः शक्यो वर्तयितुम् । अत्र वर्गनिषेधो द्वेधा भवितुमर्हति यथा –

  1. कृत्स्ने पद्ये कस्यचन वर्गस्य निषेधः
  2. एकैकस्मिन् पादे एकैकस्य वर्गस्य निषेधः

तदेतदुभयमपि एकैकेनोदाहरणेन स्फुटीक्रियते –

1. विषयः – शिवः । निषिद्धवर्गः – पवर्गः । अवधानी – शतावधानी डा. आर्. गणेशः ।

Saṃskṛta-nāṭaka - An Introduction - Part 2

The Nature of Sanskrit Drama

The word nāṭya originates from the dhātu naṭ, which happens to be a prākṛt form of the dhātu nṛt. Both the root words mean to ‘dance.’ Thus, the words nṛtta, nṛtya, nāṭya, and nāṭaka originate from the same root which means ‘to dance.’ Accordingly, all of them have elements connected with dance. Nevertheless, there are quite a few differences between them.